Declension table of ?nabholaya

Deva

MasculineSingularDualPlural
Nominativenabholayaḥ nabholayau nabholayāḥ
Vocativenabholaya nabholayau nabholayāḥ
Accusativenabholayam nabholayau nabholayān
Instrumentalnabholayena nabholayābhyām nabholayaiḥ nabholayebhiḥ
Dativenabholayāya nabholayābhyām nabholayebhyaḥ
Ablativenabholayāt nabholayābhyām nabholayebhyaḥ
Genitivenabholayasya nabholayayoḥ nabholayānām
Locativenabholaye nabholayayoḥ nabholayeṣu

Compound nabholaya -

Adverb -nabholayam -nabholayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria