Declension table of ?nabhogati

Deva

FeminineSingularDualPlural
Nominativenabhogatiḥ nabhogatī nabhogatayaḥ
Vocativenabhogate nabhogatī nabhogatayaḥ
Accusativenabhogatim nabhogatī nabhogatīḥ
Instrumentalnabhogatyā nabhogatibhyām nabhogatibhiḥ
Dativenabhogatyai nabhogataye nabhogatibhyām nabhogatibhyaḥ
Ablativenabhogatyāḥ nabhogateḥ nabhogatibhyām nabhogatibhyaḥ
Genitivenabhogatyāḥ nabhogateḥ nabhogatyoḥ nabhogatīnām
Locativenabhogatyām nabhogatau nabhogatyoḥ nabhogatiṣu

Compound nabhogati -

Adverb -nabhogati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria