Declension table of ?nabhogaja

Deva

MasculineSingularDualPlural
Nominativenabhogajaḥ nabhogajau nabhogajāḥ
Vocativenabhogaja nabhogajau nabhogajāḥ
Accusativenabhogajam nabhogajau nabhogajān
Instrumentalnabhogajena nabhogajābhyām nabhogajaiḥ nabhogajebhiḥ
Dativenabhogajāya nabhogajābhyām nabhogajebhyaḥ
Ablativenabhogajāt nabhogajābhyām nabhogajebhyaḥ
Genitivenabhogajasya nabhogajayoḥ nabhogajānām
Locativenabhogaje nabhogajayoḥ nabhogajeṣu

Compound nabhogaja -

Adverb -nabhogajam -nabhogajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria