Declension table of ?nabhodṛṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativenabhodṛṣṭi_ā nabhodṛṣṭi_e nabhodṛṣṭi_āḥ
Vocativenabhodṛṣṭi_e nabhodṛṣṭi_e nabhodṛṣṭi_āḥ
Accusativenabhodṛṣṭi_ām nabhodṛṣṭi_e nabhodṛṣṭi_āḥ
Instrumentalnabhodṛṣṭi_ayā nabhodṛṣṭi_ābhyām nabhodṛṣṭi_ābhiḥ
Dativenabhodṛṣṭi_āyai nabhodṛṣṭi_ābhyām nabhodṛṣṭi_ābhyaḥ
Ablativenabhodṛṣṭi_āyāḥ nabhodṛṣṭi_ābhyām nabhodṛṣṭi_ābhyaḥ
Genitivenabhodṛṣṭi_āyāḥ nabhodṛṣṭi_ayoḥ nabhodṛṣṭi_ānām
Locativenabhodṛṣṭi_āyām nabhodṛṣṭi_ayoḥ nabhodṛṣṭi_āsu

Adverb -nabhodṛṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria