Declension table of ?nabhaścyuta

Deva

MasculineSingularDualPlural
Nominativenabhaścyutaḥ nabhaścyutau nabhaścyutāḥ
Vocativenabhaścyuta nabhaścyutau nabhaścyutāḥ
Accusativenabhaścyutam nabhaścyutau nabhaścyutān
Instrumentalnabhaścyutena nabhaścyutābhyām nabhaścyutaiḥ nabhaścyutebhiḥ
Dativenabhaścyutāya nabhaścyutābhyām nabhaścyutebhyaḥ
Ablativenabhaścyutāt nabhaścyutābhyām nabhaścyutebhyaḥ
Genitivenabhaścyutasya nabhaścyutayoḥ nabhaścyutānām
Locativenabhaścyute nabhaścyutayoḥ nabhaścyuteṣu

Compound nabhaścyuta -

Adverb -nabhaścyutam -nabhaścyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria