Declension table of ?nabhaścarī

Deva

FeminineSingularDualPlural
Nominativenabhaścarī nabhaścaryau nabhaścaryaḥ
Vocativenabhaścari nabhaścaryau nabhaścaryaḥ
Accusativenabhaścarīm nabhaścaryau nabhaścarīḥ
Instrumentalnabhaścaryā nabhaścarībhyām nabhaścarībhiḥ
Dativenabhaścaryai nabhaścarībhyām nabhaścarībhyaḥ
Ablativenabhaścaryāḥ nabhaścarībhyām nabhaścarībhyaḥ
Genitivenabhaścaryāḥ nabhaścaryoḥ nabhaścarīṇām
Locativenabhaścaryām nabhaścaryoḥ nabhaścarīṣu

Compound nabhaścari - nabhaścarī -

Adverb -nabhaścari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria