Declension table of nabhasya

Deva

NeuterSingularDualPlural
Nominativenabhasyam nabhasye nabhasyāni
Vocativenabhasya nabhasye nabhasyāni
Accusativenabhasyam nabhasye nabhasyāni
Instrumentalnabhasyena nabhasyābhyām nabhasyaiḥ
Dativenabhasyāya nabhasyābhyām nabhasyebhyaḥ
Ablativenabhasyāt nabhasyābhyām nabhasyebhyaḥ
Genitivenabhasyasya nabhasyayoḥ nabhasyānām
Locativenabhasye nabhasyayoḥ nabhasyeṣu

Compound nabhasya -

Adverb -nabhasyam -nabhasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria