Declension table of nabhasa

Deva

MasculineSingularDualPlural
Nominativenabhasaḥ nabhasau nabhasāḥ
Vocativenabhasa nabhasau nabhasāḥ
Accusativenabhasam nabhasau nabhasān
Instrumentalnabhasena nabhasābhyām nabhasaiḥ nabhasebhiḥ
Dativenabhasāya nabhasābhyām nabhasebhyaḥ
Ablativenabhasāt nabhasābhyām nabhasebhyaḥ
Genitivenabhasasya nabhasayoḥ nabhasānām
Locativenabhase nabhasayoḥ nabhaseṣu

Compound nabhasa -

Adverb -nabhasam -nabhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria