Declension table of ?nabhanya

Deva

NeuterSingularDualPlural
Nominativenabhanyam nabhanye nabhanyāni
Vocativenabhanya nabhanye nabhanyāni
Accusativenabhanyam nabhanye nabhanyāni
Instrumentalnabhanyena nabhanyābhyām nabhanyaiḥ
Dativenabhanyāya nabhanyābhyām nabhanyebhyaḥ
Ablativenabhanyāt nabhanyābhyām nabhanyebhyaḥ
Genitivenabhanyasya nabhanyayoḥ nabhanyānām
Locativenabhanye nabhanyayoḥ nabhanyeṣu

Compound nabhanya -

Adverb -nabhanyam -nabhanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria