Declension table of ?nabhāka

Deva

MasculineSingularDualPlural
Nominativenabhākaḥ nabhākau nabhākāḥ
Vocativenabhāka nabhākau nabhākāḥ
Accusativenabhākam nabhākau nabhākān
Instrumentalnabhākena nabhākābhyām nabhākaiḥ nabhākebhiḥ
Dativenabhākāya nabhākābhyām nabhākebhyaḥ
Ablativenabhākāt nabhākābhyām nabhākebhyaḥ
Genitivenabhākasya nabhākayoḥ nabhākānām
Locativenabhāke nabhākayoḥ nabhākeṣu

Compound nabhāka -

Adverb -nabhākam -nabhākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria