Declension table of ?nabhāga

Deva

MasculineSingularDualPlural
Nominativenabhāgaḥ nabhāgau nabhāgāḥ
Vocativenabhāga nabhāgau nabhāgāḥ
Accusativenabhāgam nabhāgau nabhāgān
Instrumentalnabhāgena nabhāgābhyām nabhāgaiḥ nabhāgebhiḥ
Dativenabhāgāya nabhāgābhyām nabhāgebhyaḥ
Ablativenabhāgāt nabhāgābhyām nabhāgebhyaḥ
Genitivenabhāgasya nabhāgayoḥ nabhāgānām
Locativenabhāge nabhāgayoḥ nabhāgeṣu

Compound nabhāga -

Adverb -nabhāgam -nabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria