Declension table of ?nabhaḥśritā

Deva

FeminineSingularDualPlural
Nominativenabhaḥśritā nabhaḥśrite nabhaḥśritāḥ
Vocativenabhaḥśrite nabhaḥśrite nabhaḥśritāḥ
Accusativenabhaḥśritām nabhaḥśrite nabhaḥśritāḥ
Instrumentalnabhaḥśritayā nabhaḥśritābhyām nabhaḥśritābhiḥ
Dativenabhaḥśritāyai nabhaḥśritābhyām nabhaḥśritābhyaḥ
Ablativenabhaḥśritāyāḥ nabhaḥśritābhyām nabhaḥśritābhyaḥ
Genitivenabhaḥśritāyāḥ nabhaḥśritayoḥ nabhaḥśritānām
Locativenabhaḥśritāyām nabhaḥśritayoḥ nabhaḥśritāsu

Adverb -nabhaḥśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria