Declension table of ?nabhaḥsthita

Deva

MasculineSingularDualPlural
Nominativenabhaḥsthitaḥ nabhaḥsthitau nabhaḥsthitāḥ
Vocativenabhaḥsthita nabhaḥsthitau nabhaḥsthitāḥ
Accusativenabhaḥsthitam nabhaḥsthitau nabhaḥsthitān
Instrumentalnabhaḥsthitena nabhaḥsthitābhyām nabhaḥsthitaiḥ nabhaḥsthitebhiḥ
Dativenabhaḥsthitāya nabhaḥsthitābhyām nabhaḥsthitebhyaḥ
Ablativenabhaḥsthitāt nabhaḥsthitābhyām nabhaḥsthitebhyaḥ
Genitivenabhaḥsthitasya nabhaḥsthitayoḥ nabhaḥsthitānām
Locativenabhaḥsthite nabhaḥsthitayoḥ nabhaḥsthiteṣu

Compound nabhaḥsthita -

Adverb -nabhaḥsthitam -nabhaḥsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria