Declension table of ?nabhaḥstha

Deva

NeuterSingularDualPlural
Nominativenabhaḥstham nabhaḥsthe nabhaḥsthāni
Vocativenabhaḥstha nabhaḥsthe nabhaḥsthāni
Accusativenabhaḥstham nabhaḥsthe nabhaḥsthāni
Instrumentalnabhaḥsthena nabhaḥsthābhyām nabhaḥsthaiḥ
Dativenabhaḥsthāya nabhaḥsthābhyām nabhaḥsthebhyaḥ
Ablativenabhaḥsthāt nabhaḥsthābhyām nabhaḥsthebhyaḥ
Genitivenabhaḥsthasya nabhaḥsthayoḥ nabhaḥsthānām
Locativenabhaḥsthe nabhaḥsthayoḥ nabhaḥstheṣu

Compound nabhaḥstha -

Adverb -nabhaḥstham -nabhaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria