Declension table of ?nabhaḥstha

Deva

MasculineSingularDualPlural
Nominativenabhaḥsthaḥ nabhaḥsthau nabhaḥsthāḥ
Vocativenabhaḥstha nabhaḥsthau nabhaḥsthāḥ
Accusativenabhaḥstham nabhaḥsthau nabhaḥsthān
Instrumentalnabhaḥsthena nabhaḥsthābhyām nabhaḥsthaiḥ nabhaḥsthebhiḥ
Dativenabhaḥsthāya nabhaḥsthābhyām nabhaḥsthebhyaḥ
Ablativenabhaḥsthāt nabhaḥsthābhyām nabhaḥsthebhyaḥ
Genitivenabhaḥsthasya nabhaḥsthayoḥ nabhaḥsthānām
Locativenabhaḥsthe nabhaḥsthayoḥ nabhaḥstheṣu

Compound nabhaḥstha -

Adverb -nabhaḥstham -nabhaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria