Declension table of ?nabhaḥpāntha

Deva

MasculineSingularDualPlural
Nominativenabhaḥpānthaḥ nabhaḥpānthau nabhaḥpānthāḥ
Vocativenabhaḥpāntha nabhaḥpānthau nabhaḥpānthāḥ
Accusativenabhaḥpāntham nabhaḥpānthau nabhaḥpānthān
Instrumentalnabhaḥpānthena nabhaḥpānthābhyām nabhaḥpānthaiḥ nabhaḥpānthebhiḥ
Dativenabhaḥpānthāya nabhaḥpānthābhyām nabhaḥpānthebhyaḥ
Ablativenabhaḥpānthāt nabhaḥpānthābhyām nabhaḥpānthebhyaḥ
Genitivenabhaḥpānthasya nabhaḥpānthayoḥ nabhaḥpānthānām
Locativenabhaḥpānthe nabhaḥpānthayoḥ nabhaḥpāntheṣu

Compound nabhaḥpāntha -

Adverb -nabhaḥpāntham -nabhaḥpānthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria