Declension table of ?nabhaḥkrāntin

Deva

MasculineSingularDualPlural
Nominativenabhaḥkrāntī nabhaḥkrāntinau nabhaḥkrāntinaḥ
Vocativenabhaḥkrāntin nabhaḥkrāntinau nabhaḥkrāntinaḥ
Accusativenabhaḥkrāntinam nabhaḥkrāntinau nabhaḥkrāntinaḥ
Instrumentalnabhaḥkrāntinā nabhaḥkrāntibhyām nabhaḥkrāntibhiḥ
Dativenabhaḥkrāntine nabhaḥkrāntibhyām nabhaḥkrāntibhyaḥ
Ablativenabhaḥkrāntinaḥ nabhaḥkrāntibhyām nabhaḥkrāntibhyaḥ
Genitivenabhaḥkrāntinaḥ nabhaḥkrāntinoḥ nabhaḥkrāntinām
Locativenabhaḥkrāntini nabhaḥkrāntinoḥ nabhaḥkrāntiṣu

Compound nabhaḥkrānti -

Adverb -nabhaḥkrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria