Declension table of ?nabhaḥketana

Deva

MasculineSingularDualPlural
Nominativenabhaḥketanaḥ nabhaḥketanau nabhaḥketanāḥ
Vocativenabhaḥketana nabhaḥketanau nabhaḥketanāḥ
Accusativenabhaḥketanam nabhaḥketanau nabhaḥketanān
Instrumentalnabhaḥketanena nabhaḥketanābhyām nabhaḥketanaiḥ nabhaḥketanebhiḥ
Dativenabhaḥketanāya nabhaḥketanābhyām nabhaḥketanebhyaḥ
Ablativenabhaḥketanāt nabhaḥketanābhyām nabhaḥketanebhyaḥ
Genitivenabhaḥketanasya nabhaḥketanayoḥ nabhaḥketanānām
Locativenabhaḥketane nabhaḥketanayoḥ nabhaḥketaneṣu

Compound nabhaḥketana -

Adverb -nabhaḥketanam -nabhaḥketanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria