Declension table of ?nāśuka

Deva

MasculineSingularDualPlural
Nominativenāśukaḥ nāśukau nāśukāḥ
Vocativenāśuka nāśukau nāśukāḥ
Accusativenāśukam nāśukau nāśukān
Instrumentalnāśukena nāśukābhyām nāśukaiḥ nāśukebhiḥ
Dativenāśukāya nāśukābhyām nāśukebhyaḥ
Ablativenāśukāt nāśukābhyām nāśukebhyaḥ
Genitivenāśukasya nāśukayoḥ nāśukānām
Locativenāśuke nāśukayoḥ nāśukeṣu

Compound nāśuka -

Adverb -nāśukam -nāśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria