Declension table of nāśita

Deva

MasculineSingularDualPlural
Nominativenāśitaḥ nāśitau nāśitāḥ
Vocativenāśita nāśitau nāśitāḥ
Accusativenāśitam nāśitau nāśitān
Instrumentalnāśitena nāśitābhyām nāśitaiḥ nāśitebhiḥ
Dativenāśitāya nāśitābhyām nāśitebhyaḥ
Ablativenāśitāt nāśitābhyām nāśitebhyaḥ
Genitivenāśitasya nāśitayoḥ nāśitānām
Locativenāśite nāśitayoḥ nāśiteṣu

Compound nāśita -

Adverb -nāśitam -nāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria