Declension table of nāśaka

Deva

MasculineSingularDualPlural
Nominativenāśakaḥ nāśakau nāśakāḥ
Vocativenāśaka nāśakau nāśakāḥ
Accusativenāśakam nāśakau nāśakān
Instrumentalnāśakena nāśakābhyām nāśakaiḥ
Dativenāśakāya nāśakābhyām nāśakebhyaḥ
Ablativenāśakāt nāśakābhyām nāśakebhyaḥ
Genitivenāśakasya nāśakayoḥ nāśakānām
Locativenāśake nāśakayoḥ nāśakeṣu

Compound nāśaka -

Adverb -nāśakam -nāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria