Declension table of ?nāyikācūrṇa

Deva

NeuterSingularDualPlural
Nominativenāyikācūrṇam nāyikācūrṇe nāyikācūrṇāni
Vocativenāyikācūrṇa nāyikācūrṇe nāyikācūrṇāni
Accusativenāyikācūrṇam nāyikācūrṇe nāyikācūrṇāni
Instrumentalnāyikācūrṇena nāyikācūrṇābhyām nāyikācūrṇaiḥ
Dativenāyikācūrṇāya nāyikācūrṇābhyām nāyikācūrṇebhyaḥ
Ablativenāyikācūrṇāt nāyikācūrṇābhyām nāyikācūrṇebhyaḥ
Genitivenāyikācūrṇasya nāyikācūrṇayoḥ nāyikācūrṇānām
Locativenāyikācūrṇe nāyikācūrṇayoḥ nāyikācūrṇeṣu

Compound nāyikācūrṇa -

Adverb -nāyikācūrṇam -nāyikācūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria