Declension table of ?nāyakādhipa

Deva

MasculineSingularDualPlural
Nominativenāyakādhipaḥ nāyakādhipau nāyakādhipāḥ
Vocativenāyakādhipa nāyakādhipau nāyakādhipāḥ
Accusativenāyakādhipam nāyakādhipau nāyakādhipān
Instrumentalnāyakādhipena nāyakādhipābhyām nāyakādhipaiḥ nāyakādhipebhiḥ
Dativenāyakādhipāya nāyakādhipābhyām nāyakādhipebhyaḥ
Ablativenāyakādhipāt nāyakādhipābhyām nāyakādhipebhyaḥ
Genitivenāyakādhipasya nāyakādhipayoḥ nāyakādhipānām
Locativenāyakādhipe nāyakādhipayoḥ nāyakādhipeṣu

Compound nāyakādhipa -

Adverb -nāyakādhipam -nāyakādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria