Declension table of nāyaka

Deva

NeuterSingularDualPlural
Nominativenāyakam nāyake nāyakāni
Vocativenāyaka nāyake nāyakāni
Accusativenāyakam nāyake nāyakāni
Instrumentalnāyakena nāyakābhyām nāyakaiḥ
Dativenāyakāya nāyakābhyām nāyakebhyaḥ
Ablativenāyakāt nāyakābhyām nāyakebhyaḥ
Genitivenāyakasya nāyakayoḥ nāyakānām
Locativenāyake nāyakayoḥ nāyakeṣu

Compound nāyaka -

Adverb -nāyakam -nāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria