Declension table of nāvikanāyaka

Deva

MasculineSingularDualPlural
Nominativenāvikanāyakaḥ nāvikanāyakau nāvikanāyakāḥ
Vocativenāvikanāyaka nāvikanāyakau nāvikanāyakāḥ
Accusativenāvikanāyakam nāvikanāyakau nāvikanāyakān
Instrumentalnāvikanāyakena nāvikanāyakābhyām nāvikanāyakaiḥ
Dativenāvikanāyakāya nāvikanāyakābhyām nāvikanāyakebhyaḥ
Ablativenāvikanāyakāt nāvikanāyakābhyām nāvikanāyakebhyaḥ
Genitivenāvikanāyakasya nāvikanāyakayoḥ nāvikanāyakānām
Locativenāvikanāyake nāvikanāyakayoḥ nāvikanāyakeṣu

Compound nāvikanāyaka -

Adverb -nāvikanāyakam -nāvikanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria