Declension table of ?nāvayajñika

Deva

NeuterSingularDualPlural
Nominativenāvayajñikam nāvayajñike nāvayajñikāni
Vocativenāvayajñika nāvayajñike nāvayajñikāni
Accusativenāvayajñikam nāvayajñike nāvayajñikāni
Instrumentalnāvayajñikena nāvayajñikābhyām nāvayajñikaiḥ
Dativenāvayajñikāya nāvayajñikābhyām nāvayajñikebhyaḥ
Ablativenāvayajñikāt nāvayajñikābhyām nāvayajñikebhyaḥ
Genitivenāvayajñikasya nāvayajñikayoḥ nāvayajñikānām
Locativenāvayajñike nāvayajñikayoḥ nāvayajñikeṣu

Compound nāvayajñika -

Adverb -nāvayajñikam -nāvayajñikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria