Declension table of ?nāvaprabhrāṃśana

Deva

NeuterSingularDualPlural
Nominativenāvaprabhrāṃśanam nāvaprabhrāṃśane nāvaprabhrāṃśanāni
Vocativenāvaprabhrāṃśana nāvaprabhrāṃśane nāvaprabhrāṃśanāni
Accusativenāvaprabhrāṃśanam nāvaprabhrāṃśane nāvaprabhrāṃśanāni
Instrumentalnāvaprabhrāṃśanena nāvaprabhrāṃśanābhyām nāvaprabhrāṃśanaiḥ
Dativenāvaprabhrāṃśanāya nāvaprabhrāṃśanābhyām nāvaprabhrāṃśanebhyaḥ
Ablativenāvaprabhrāṃśanāt nāvaprabhrāṃśanābhyām nāvaprabhrāṃśanebhyaḥ
Genitivenāvaprabhrāṃśanasya nāvaprabhrāṃśanayoḥ nāvaprabhrāṃśanānām
Locativenāvaprabhrāṃśane nāvaprabhrāṃśanayoḥ nāvaprabhrāṃśaneṣu

Compound nāvaprabhrāṃśana -

Adverb -nāvaprabhrāṃśanam -nāvaprabhrāṃśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria