Declension table of ?nāvanīya

Deva

MasculineSingularDualPlural
Nominativenāvanīyaḥ nāvanīyau nāvanīyāḥ
Vocativenāvanīya nāvanīyau nāvanīyāḥ
Accusativenāvanīyam nāvanīyau nāvanīyān
Instrumentalnāvanīyena nāvanīyābhyām nāvanīyaiḥ nāvanīyebhiḥ
Dativenāvanīyāya nāvanīyābhyām nāvanīyebhyaḥ
Ablativenāvanīyāt nāvanīyābhyām nāvanīyebhyaḥ
Genitivenāvanīyasya nāvanīyayoḥ nāvanīyānām
Locativenāvanīye nāvanīyayoḥ nāvanīyeṣu

Compound nāvanīya -

Adverb -nāvanīyam -nāvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria