Declension table of ?nāvanītī

Deva

FeminineSingularDualPlural
Nominativenāvanītī nāvanītyau nāvanītyaḥ
Vocativenāvanīti nāvanītyau nāvanītyaḥ
Accusativenāvanītīm nāvanītyau nāvanītīḥ
Instrumentalnāvanītyā nāvanītībhyām nāvanītībhiḥ
Dativenāvanītyai nāvanītībhyām nāvanītībhyaḥ
Ablativenāvanītyāḥ nāvanītībhyām nāvanītībhyaḥ
Genitivenāvanītyāḥ nāvanītyoḥ nāvanītīnām
Locativenāvanītyām nāvanītyoḥ nāvanītīṣu

Compound nāvanīti - nāvanītī -

Adverb -nāvanīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria