Declension table of ?nāvanīta

Deva

NeuterSingularDualPlural
Nominativenāvanītam nāvanīte nāvanītāni
Vocativenāvanīta nāvanīte nāvanītāni
Accusativenāvanītam nāvanīte nāvanītāni
Instrumentalnāvanītena nāvanītābhyām nāvanītaiḥ
Dativenāvanītāya nāvanītābhyām nāvanītebhyaḥ
Ablativenāvanītāt nāvanītābhyām nāvanītebhyaḥ
Genitivenāvanītasya nāvanītayoḥ nāvanītānām
Locativenāvanīte nāvanītayoḥ nāvanīteṣu

Compound nāvanīta -

Adverb -nāvanītam -nāvanītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria