Declension table of ?nāvanīta

Deva

MasculineSingularDualPlural
Nominativenāvanītaḥ nāvanītau nāvanītāḥ
Vocativenāvanīta nāvanītau nāvanītāḥ
Accusativenāvanītam nāvanītau nāvanītān
Instrumentalnāvanītena nāvanītābhyām nāvanītaiḥ nāvanītebhiḥ
Dativenāvanītāya nāvanītābhyām nāvanītebhyaḥ
Ablativenāvanītāt nāvanītābhyām nāvanītebhyaḥ
Genitivenāvanītasya nāvanītayoḥ nāvanītānām
Locativenāvanīte nāvanītayoḥ nāvanīteṣu

Compound nāvanīta -

Adverb -nāvanītam -nāvanītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria