Declension table of nāvanīta

Deva

MasculineSingularDualPlural
Nominativenāvanītaḥ nāvanītau nāvanītāḥ
Vocativenāvanīta nāvanītau nāvanītāḥ
Accusativenāvanītam nāvanītau nāvanītān
Instrumentalnāvanītena nāvanītābhyām nāvanītaiḥ
Dativenāvanītāya nāvanītābhyām nāvanītebhyaḥ
Ablativenāvanītāt nāvanītābhyām nāvanītebhyaḥ
Genitivenāvanītasya nāvanītayoḥ nāvanītānām
Locativenāvanīte nāvanītayoḥ nāvanīteṣu

Compound nāvanīta -

Adverb -nāvanītam -nāvanītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria