Declension table of ?nāvamika

Deva

MasculineSingularDualPlural
Nominativenāvamikaḥ nāvamikau nāvamikāḥ
Vocativenāvamika nāvamikau nāvamikāḥ
Accusativenāvamikam nāvamikau nāvamikān
Instrumentalnāvamikena nāvamikābhyām nāvamikaiḥ nāvamikebhiḥ
Dativenāvamikāya nāvamikābhyām nāvamikebhyaḥ
Ablativenāvamikāt nāvamikābhyām nāvamikebhyaḥ
Genitivenāvamikasya nāvamikayoḥ nāvamikānām
Locativenāvamike nāvamikayoḥ nāvamikeṣu

Compound nāvamika -

Adverb -nāvamikam -nāvamikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria