Declension table of ?nātyucchrita

Deva

NeuterSingularDualPlural
Nominativenātyucchritam nātyucchrite nātyucchritāni
Vocativenātyucchrita nātyucchrite nātyucchritāni
Accusativenātyucchritam nātyucchrite nātyucchritāni
Instrumentalnātyucchritena nātyucchritābhyām nātyucchritaiḥ
Dativenātyucchritāya nātyucchritābhyām nātyucchritebhyaḥ
Ablativenātyucchritāt nātyucchritābhyām nātyucchritebhyaḥ
Genitivenātyucchritasya nātyucchritayoḥ nātyucchritānām
Locativenātyucchrite nātyucchritayoḥ nātyucchriteṣu

Compound nātyucchrita -

Adverb -nātyucchritam -nātyucchritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria