Declension table of ?nātyāyatavacanatā

Deva

FeminineSingularDualPlural
Nominativenātyāyatavacanatā nātyāyatavacanate nātyāyatavacanatāḥ
Vocativenātyāyatavacanate nātyāyatavacanate nātyāyatavacanatāḥ
Accusativenātyāyatavacanatām nātyāyatavacanate nātyāyatavacanatāḥ
Instrumentalnātyāyatavacanatayā nātyāyatavacanatābhyām nātyāyatavacanatābhiḥ
Dativenātyāyatavacanatāyai nātyāyatavacanatābhyām nātyāyatavacanatābhyaḥ
Ablativenātyāyatavacanatāyāḥ nātyāyatavacanatābhyām nātyāyatavacanatābhyaḥ
Genitivenātyāyatavacanatāyāḥ nātyāyatavacanatayoḥ nātyāyatavacanatānām
Locativenātyāyatavacanatāyām nātyāyatavacanatayoḥ nātyāyatavacanatāsu

Adverb -nātyāyatavacanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria