Declension table of ?nātyākīrṇa

Deva

NeuterSingularDualPlural
Nominativenātyākīrṇam nātyākīrṇe nātyākīrṇāni
Vocativenātyākīrṇa nātyākīrṇe nātyākīrṇāni
Accusativenātyākīrṇam nātyākīrṇe nātyākīrṇāni
Instrumentalnātyākīrṇena nātyākīrṇābhyām nātyākīrṇaiḥ
Dativenātyākīrṇāya nātyākīrṇābhyām nātyākīrṇebhyaḥ
Ablativenātyākīrṇāt nātyākīrṇābhyām nātyākīrṇebhyaḥ
Genitivenātyākīrṇasya nātyākīrṇayoḥ nātyākīrṇānām
Locativenātyākīrṇe nātyākīrṇayoḥ nātyākīrṇeṣu

Compound nātyākīrṇa -

Adverb -nātyākīrṇam -nātyākīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria