Declension table of ?nātiśrāntā

Deva

FeminineSingularDualPlural
Nominativenātiśrāntā nātiśrānte nātiśrāntāḥ
Vocativenātiśrānte nātiśrānte nātiśrāntāḥ
Accusativenātiśrāntām nātiśrānte nātiśrāntāḥ
Instrumentalnātiśrāntayā nātiśrāntābhyām nātiśrāntābhiḥ
Dativenātiśrāntāyai nātiśrāntābhyām nātiśrāntābhyaḥ
Ablativenātiśrāntāyāḥ nātiśrāntābhyām nātiśrāntābhyaḥ
Genitivenātiśrāntāyāḥ nātiśrāntayoḥ nātiśrāntānām
Locativenātiśrāntāyām nātiśrāntayoḥ nātiśrāntāsu

Adverb -nātiśrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria