Declension table of ?nātiśobhita

Deva

NeuterSingularDualPlural
Nominativenātiśobhitam nātiśobhite nātiśobhitāni
Vocativenātiśobhita nātiśobhite nātiśobhitāni
Accusativenātiśobhitam nātiśobhite nātiśobhitāni
Instrumentalnātiśobhitena nātiśobhitābhyām nātiśobhitaiḥ
Dativenātiśobhitāya nātiśobhitābhyām nātiśobhitebhyaḥ
Ablativenātiśobhitāt nātiśobhitābhyām nātiśobhitebhyaḥ
Genitivenātiśobhitasya nātiśobhitayoḥ nātiśobhitānām
Locativenātiśobhite nātiśobhitayoḥ nātiśobhiteṣu

Compound nātiśobhita -

Adverb -nātiśobhitam -nātiśobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria