Declension table of ?nātiśobhita

Deva

MasculineSingularDualPlural
Nominativenātiśobhitaḥ nātiśobhitau nātiśobhitāḥ
Vocativenātiśobhita nātiśobhitau nātiśobhitāḥ
Accusativenātiśobhitam nātiśobhitau nātiśobhitān
Instrumentalnātiśobhitena nātiśobhitābhyām nātiśobhitaiḥ nātiśobhitebhiḥ
Dativenātiśobhitāya nātiśobhitābhyām nātiśobhitebhyaḥ
Ablativenātiśobhitāt nātiśobhitābhyām nātiśobhitebhyaḥ
Genitivenātiśobhitasya nātiśobhitayoḥ nātiśobhitānām
Locativenātiśobhite nātiśobhitayoḥ nātiśobhiteṣu

Compound nātiśobhita -

Adverb -nātiśobhitam -nātiśobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria