Declension table of ?nātiśliṣṭā

Deva

FeminineSingularDualPlural
Nominativenātiśliṣṭā nātiśliṣṭe nātiśliṣṭāḥ
Vocativenātiśliṣṭe nātiśliṣṭe nātiśliṣṭāḥ
Accusativenātiśliṣṭām nātiśliṣṭe nātiśliṣṭāḥ
Instrumentalnātiśliṣṭayā nātiśliṣṭābhyām nātiśliṣṭābhiḥ
Dativenātiśliṣṭāyai nātiśliṣṭābhyām nātiśliṣṭābhyaḥ
Ablativenātiśliṣṭāyāḥ nātiśliṣṭābhyām nātiśliṣṭābhyaḥ
Genitivenātiśliṣṭāyāḥ nātiśliṣṭayoḥ nātiśliṣṭānām
Locativenātiśliṣṭāyām nātiśliṣṭayoḥ nātiśliṣṭāsu

Adverb -nātiśliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria