Declension table of ?nātiśītoṣṇa

Deva

NeuterSingularDualPlural
Nominativenātiśītoṣṇam nātiśītoṣṇe nātiśītoṣṇāni
Vocativenātiśītoṣṇa nātiśītoṣṇe nātiśītoṣṇāni
Accusativenātiśītoṣṇam nātiśītoṣṇe nātiśītoṣṇāni
Instrumentalnātiśītoṣṇena nātiśītoṣṇābhyām nātiśītoṣṇaiḥ
Dativenātiśītoṣṇāya nātiśītoṣṇābhyām nātiśītoṣṇebhyaḥ
Ablativenātiśītoṣṇāt nātiśītoṣṇābhyām nātiśītoṣṇebhyaḥ
Genitivenātiśītoṣṇasya nātiśītoṣṇayoḥ nātiśītoṣṇānām
Locativenātiśītoṣṇe nātiśītoṣṇayoḥ nātiśītoṣṇeṣu

Compound nātiśītoṣṇa -

Adverb -nātiśītoṣṇam -nātiśītoṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria