Declension table of ?nātivyastā

Deva

FeminineSingularDualPlural
Nominativenātivyastā nātivyaste nātivyastāḥ
Vocativenātivyaste nātivyaste nātivyastāḥ
Accusativenātivyastām nātivyaste nātivyastāḥ
Instrumentalnātivyastayā nātivyastābhyām nātivyastābhiḥ
Dativenātivyastāyai nātivyastābhyām nātivyastābhyaḥ
Ablativenātivyastāyāḥ nātivyastābhyām nātivyastābhyaḥ
Genitivenātivyastāyāḥ nātivyastayoḥ nātivyastānām
Locativenātivyastāyām nātivyastayoḥ nātivyastāsu

Adverb -nātivyastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria