Declension table of ?nātivyasta

Deva

NeuterSingularDualPlural
Nominativenātivyastam nātivyaste nātivyastāni
Vocativenātivyasta nātivyaste nātivyastāni
Accusativenātivyastam nātivyaste nātivyastāni
Instrumentalnātivyastena nātivyastābhyām nātivyastaiḥ
Dativenātivyastāya nātivyastābhyām nātivyastebhyaḥ
Ablativenātivyastāt nātivyastābhyām nātivyastebhyaḥ
Genitivenātivyastasya nātivyastayoḥ nātivyastānām
Locativenātivyaste nātivyastayoḥ nātivyasteṣu

Compound nātivyasta -

Adverb -nātivyastam -nātivyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria