Declension table of ?nātivyaktā

Deva

FeminineSingularDualPlural
Nominativenātivyaktā nātivyakte nātivyaktāḥ
Vocativenātivyakte nātivyakte nātivyaktāḥ
Accusativenātivyaktām nātivyakte nātivyaktāḥ
Instrumentalnātivyaktayā nātivyaktābhyām nātivyaktābhiḥ
Dativenātivyaktāyai nātivyaktābhyām nātivyaktābhyaḥ
Ablativenātivyaktāyāḥ nātivyaktābhyām nātivyaktābhyaḥ
Genitivenātivyaktāyāḥ nātivyaktayoḥ nātivyaktānām
Locativenātivyaktāyām nātivyaktayoḥ nātivyaktāsu

Adverb -nātivyaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria