Declension table of ?nātivilambitā

Deva

FeminineSingularDualPlural
Nominativenātivilambitā nātivilambite nātivilambitāḥ
Vocativenātivilambite nātivilambite nātivilambitāḥ
Accusativenātivilambitām nātivilambite nātivilambitāḥ
Instrumentalnātivilambitayā nātivilambitābhyām nātivilambitābhiḥ
Dativenātivilambitāyai nātivilambitābhyām nātivilambitābhyaḥ
Ablativenātivilambitāyāḥ nātivilambitābhyām nātivilambitābhyaḥ
Genitivenātivilambitāyāḥ nātivilambitayoḥ nātivilambitānām
Locativenātivilambitāyām nātivilambitayoḥ nātivilambitāsu

Adverb -nātivilambitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria