Declension table of ?nātivilambin

Deva

MasculineSingularDualPlural
Nominativenātivilambī nātivilambinau nātivilambinaḥ
Vocativenātivilambin nātivilambinau nātivilambinaḥ
Accusativenātivilambinam nātivilambinau nātivilambinaḥ
Instrumentalnātivilambinā nātivilambibhyām nātivilambibhiḥ
Dativenātivilambine nātivilambibhyām nātivilambibhyaḥ
Ablativenātivilambinaḥ nātivilambibhyām nātivilambibhyaḥ
Genitivenātivilambinaḥ nātivilambinoḥ nātivilambinām
Locativenātivilambini nātivilambinoḥ nātivilambiṣu

Compound nātivilambi -

Adverb -nātivilambi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria