Declension table of ?nātivṛtta

Deva

NeuterSingularDualPlural
Nominativenātivṛttam nātivṛtte nātivṛttāni
Vocativenātivṛtta nātivṛtte nātivṛttāni
Accusativenātivṛttam nātivṛtte nātivṛttāni
Instrumentalnātivṛttena nātivṛttābhyām nātivṛttaiḥ
Dativenātivṛttāya nātivṛttābhyām nātivṛttebhyaḥ
Ablativenātivṛttāt nātivṛttābhyām nātivṛttebhyaḥ
Genitivenātivṛttasya nātivṛttayoḥ nātivṛttānām
Locativenātivṛtte nātivṛttayoḥ nātivṛtteṣu

Compound nātivṛtta -

Adverb -nātivṛttam -nātivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria