Declension table of ?nātivṛtta

Deva

MasculineSingularDualPlural
Nominativenātivṛttaḥ nātivṛttau nātivṛttāḥ
Vocativenātivṛtta nātivṛttau nātivṛttāḥ
Accusativenātivṛttam nātivṛttau nātivṛttān
Instrumentalnātivṛttena nātivṛttābhyām nātivṛttaiḥ nātivṛttebhiḥ
Dativenātivṛttāya nātivṛttābhyām nātivṛttebhyaḥ
Ablativenātivṛttāt nātivṛttābhyām nātivṛttebhyaḥ
Genitivenātivṛttasya nātivṛttayoḥ nātivṛttānām
Locativenātivṛtte nātivṛttayoḥ nātivṛtteṣu

Compound nātivṛtta -

Adverb -nātivṛttam -nātivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria