Declension table of ?nātivṛddha

Deva

NeuterSingularDualPlural
Nominativenātivṛddham nātivṛddhe nātivṛddhāni
Vocativenātivṛddha nātivṛddhe nātivṛddhāni
Accusativenātivṛddham nātivṛddhe nātivṛddhāni
Instrumentalnātivṛddhena nātivṛddhābhyām nātivṛddhaiḥ
Dativenātivṛddhāya nātivṛddhābhyām nātivṛddhebhyaḥ
Ablativenātivṛddhāt nātivṛddhābhyām nātivṛddhebhyaḥ
Genitivenātivṛddhasya nātivṛddhayoḥ nātivṛddhānām
Locativenātivṛddhe nātivṛddhayoḥ nātivṛddheṣu

Compound nātivṛddha -

Adverb -nātivṛddham -nātivṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria