Declension table of ?nātivṛddha

Deva

MasculineSingularDualPlural
Nominativenātivṛddhaḥ nātivṛddhau nātivṛddhāḥ
Vocativenātivṛddha nātivṛddhau nātivṛddhāḥ
Accusativenātivṛddham nātivṛddhau nātivṛddhān
Instrumentalnātivṛddhena nātivṛddhābhyām nātivṛddhaiḥ nātivṛddhebhiḥ
Dativenātivṛddhāya nātivṛddhābhyām nātivṛddhebhyaḥ
Ablativenātivṛddhāt nātivṛddhābhyām nātivṛddhebhyaḥ
Genitivenātivṛddhasya nātivṛddhayoḥ nātivṛddhānām
Locativenātivṛddhe nātivṛddhayoḥ nātivṛddheṣu

Compound nātivṛddha -

Adverb -nātivṛddham -nātivṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria