Declension table of ?nātitṛpti

Deva

FeminineSingularDualPlural
Nominativenātitṛptiḥ nātitṛptī nātitṛptayaḥ
Vocativenātitṛpte nātitṛptī nātitṛptayaḥ
Accusativenātitṛptim nātitṛptī nātitṛptīḥ
Instrumentalnātitṛptyā nātitṛptibhyām nātitṛptibhiḥ
Dativenātitṛptyai nātitṛptaye nātitṛptibhyām nātitṛptibhyaḥ
Ablativenātitṛptyāḥ nātitṛpteḥ nātitṛptibhyām nātitṛptibhyaḥ
Genitivenātitṛptyāḥ nātitṛpteḥ nātitṛptyoḥ nātitṛptīnām
Locativenātitṛptyām nātitṛptau nātitṛptyoḥ nātitṛptiṣu

Compound nātitṛpti -

Adverb -nātitṛpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria